लु-स्युन-क्षेमेन्द्रयो: साहित्यतत्त्वचिन्तनम्

साहित्यमीमांसाशास्त्रे आचार्येण क्षेमेन्द्रेण औचित्यतत्त्वं प्रतिपादितम्। तन्मते औचित्यं काव्यस्यात्मा। समुचितपदवाक्यादीनां प्रयोगे काव्यस्य सुकाव्यत्वम्। किन्तु पदवाक्यादीनामभावात् काव्यं यथार्थतया सहृदयहृदि स्थानं न लभते। चीनदेशीय: लु-स्युन-महोदय: काव्यस्य विषयस्योपरि गुरुत्वमारोपयति। यथार्थकाव्यव...

Full description

Bibliographic Details
Main Author: Manoj Kumar Barman
Format: Article
Language:English
Published: DR. SUGYAN KUMAR MAHANTY, CENTRAL SANSKRIT UNIVERSITY, VEDAVYAS CAMPUS, BALAHAR, DIST. KANGRA,TEHSIL-RAKKAR, H.P. INDIA, PIN – 177108 2019-12-01
Series:Prachi Prajna
Subjects:
Online Access:https://docs.google.com/viewer?a=v&pid=sites&srcid=ZGVmYXVsdGRvbWFpbnxwcmFhY2hpcHJham5hYXxneDozNmIzODY4YjdlMzhlOWJh