स्वामिनारायणभाष्यानुसारेण अक्षरब्रह्मणा सह जीवस्य ऐक्यं तत्फलञ्च

वेदान्तशास्त्रे विविधस्थलेषु विभिन्नप्रकारकोपासनारीतय: दरीदृश्यन्ते। कुत्रचित्तु क्रतो: महिमा अपरत्र विद्याया अनिवार्यता उक्ता परब्रह्मोपासनायै। किं केवलं तपोव्रतजपोपोषणादिसाधनै: परमेश्वरप्राप्ति:? परमेश्वरस्य प्राप्त्यै परमेश्वरस्य उपासना कर्तव्या एव । सा उपासना कीदृशी? उपासना कथं कर्तव्येति प्रश्...

Full description

Bibliographic Details
Main Author: Krishna Gajendra Panda
Format: Article
Language:English
Published: DR. SUGYAN KUMAR MAHANTY, CENTRAL SANSKRIT UNIVERSITY, VEDAVYAS CAMPUS, BALAHAR, DIST. KANGRA,TEHSIL-RAKKAR, H.P. INDIA, PIN – 177108 2020-06-01
Series:Prachi Prajna
Subjects:
Online Access:https://drive.google.com/file/d/1eUDWuEHv6wcUGH0OLFrEaATnFRFph0yQ/view