श्रीमद्भगवद्गीतायां योगस्वरूपम्

परब्रह्मणः योगेश्वरस्य श्रीकृष्णस्य मुखपद्मात् निःसृतः महाभारतस्यांशोऽस्ति श्रीमद्भगवद्गीता। अस्मिन्ग्रन्थेऽष्टादशाध्यायाः विद्यन्ते। श्रीमद्भगवद्गीतायाः प्रत्येकेऽस्मिनध्याये योगस्य पृथक्-पृथग्रूपाणि प्रतिपादितानि समुपलभ्यन्ते। तानि चेत्थं प्रथमोऽध्याये विषादयोगः, द्वितीये साङ्ख्ययोगः, तृतीये कर्मय...

Full description

Bibliographic Details
Main Author: GOBINDA DAS - गोबिन्दः दासः
Format: Article
Language:English
Published: DR. SUGYAN KUMAR MAHANTY, CENTRAL SANSKRIT UNIVERSITY, VEDAVYAS CAMPUS, BALAHAR, DIST. KANGRA,TEHSIL-RAKKAR, H.P. INDIA, PIN – 177108 2021-06-01
Series:Prachi Prajna
Subjects:
Online Access:https://drive.google.com/file/d/1A-XmjH0OS0gfKUNhny3CeH9YgEUur7ZK/view